Здоровье

Шри МахаЛакшми Стотрам

shree gaNeshaaya namaha

simhaasana gatah shakrah sampraapyah tridivam punaha |

devaraajye sthito deveem tuShTavaabjakaram tataha || 1 ||

 

indra uvaacha

 

namastasyai sarva bhootaanaam jananeem abja sambhavaam |

shriyam muneendra padmaaksheem vishNu vakshasthalah sthitaam || 2 ||

 

padmaalayaam padmakaraam padmapatra nibhekshaNaam |

vande padmamukheem deveem padmanaabha priyaam aham || 3 ||

 

tvam siddhih tvam svadhaa svaahaa sudhaa tvam lokapaavanee |

sandhyaa raatrih prabhaa bhootirmedhaa shraddhaa sarasvatee || 4 ||

 

yagyavidyaa mahaavidyaa guhyavidyaa cha shobhane |

aatmavidyaa cha devi tvam vimukti phaladaayinee || 5 ||

 

aanveekshikee trayeevaartaa danDaneetih tvameva cha |

saumyaasaumyeh jagadroopaih tvaitat devi pooritam || 6 ||

 

kaa tvanyaa tvamrute devi sarva yagyamayam vapuhu |

adhyaaste devadevasya yogachintyam gadaabhrutaha || 7 ||

 

tvayaa devi parityaktam sakalam bhuvana trayam |

vinashTa praayam abhavattvayedaaneem samedhitam || 8 ||

 

daaraah putraah tathaa aagaaram suhrud dhaanya dhana aadikam |

bhavatyetan mahaabhaage nityam tvat veekshaNaan nruNaam || 9 ||

 

shareera aarogyam aishvaryam aripakshakshayah sukham |

devi tvat drushTi drushTaanaam purushaaNaam na durlabham || 10 ||

 

tvam ambaa sarva bhootaanaam devedevo harih pitaa |

tvayaitat vishNunaa cha amba jagat vyaaptam charaacharam || 11 ||

 

manahkoshah tathaa goshTham maa gruham maa paricChadam |

maa shareeram kalatram cha tyajethaah sarvapaavani || 12 ||

 

maa putraanmaa suhrud vargaanmaa pashoonmaa vibhooshaNam |

tyajethaa mama devasya vishNorvakshah sthalaashraye || 13 ||

 

sattvena satya shouchaabhyaam tathaa sheelaadibhih guNaihi |

tyajyante te naraah sadyah santyaktaa ye tvayaa amale || 14 ||

 

tvayaa avalokitaah sadyah sheelaadyairakhilaih guNaihi |

kula aishvaryaishcha poojyante purushaa nirguNaa api || 15 ||

 

sashlaaghyah saguNee dhanyah sa kuleenah sa buddhimaan |

sa shoorah sachavikraanto yastvayaa devi veekshitaha || 16 ||

 

sadyovaiguNya maayaanti sheelaadyaah sakalaa guNaaha |

paraangamukhee jagaddhaatree yasya tvam vishNuvallabhe || 17 ||

 

na te varNayitum shaktaaguNaan jivhaa api vedhasaha |

praseeda devi padmaakshi maa asmaantyaaksheeh kadaachanaha || 18 ||

 

shree paraashara uvaacha

 

evam shreeh samstutaa samyak praaha hrushTaa shatakratum |

shruNvataam sarva devaanaam sarva bhootasthitaa dvija || 19 ||

 

shreeh uvaacha

 

paritushTaasmi devesha stotreNaanena te harehe |

varam vrushNeeva yastvishTo varadaa aham tavaagataa || 20 ||

 

indra uvaacha

 

varadaa yadimedevi varaarho yadivaa apyaham |

trailokyam na tvayaa tyaajyamesha me astu varah paraha || 21 ||

 

stotreNa yastavaivena tvaam stoshyatyabdhi sambhave |

sa tvayaa na parityaajyo dviteeyo astuvaro mama || 22 ||

 

shreeh uvaacha

 

trailokyam tridasha shreshTha na santyakshyaami vaasava |

datto varo mayaa ayam te stotraaraadhana tushTyaa || 23 ||

 

yashcha saayam tathaa praatah stotreNaanena maanavaha |

stoshyate chenna tasyaaham bhavishyaami paraangamukhee || 24 ||

 

shree paaraashara uvaacha

 

evam varam dadou devee devaraajaaya vai puraa |

maitreya shreeh mahaabhaagaa stotraaraadhana toshitaa || 25 ||

 

bhrugoh khyaatyaam samutpannaa shreeh poorvamudadheh punaha |

deva daanava yatnena prasootaa amruta manthane || 26 ||

 

evam yadaa jagatsvaamee devaraajo janaardanaha |

avataarah karotyeshaa tadaa shreeh tat sahaayinee || 27 ||

 

punashchapadmaa sambhootaa yadaa aadityo abhavaddharihi |

yadaa cha bhaargavo raamah tadaa bhooddharaNeetviyam || 28 ||

 

raamattvechaa bhavatseetaa rukmiNee krushNajanmani |

anyeshu cha avataareshu vishNorekhaa anapaayinee || 30 ||

 

yashchaita shruNuyaajjanma lakshmyaa yashcha paThennaraha |

shriyo na vichyutih tasya gruhe yaavat kulatrayam || 31 ||

 

paThyate yeshu chaivarshe gruheshu shreestavam mune |

alakshmeeh kalahaadhaaraa na teshvaaste kadaachana || 32 ||

 

etatte kathitam brahmanyanmaam tvam pariprucChasi |

ksheeraabdhou shreeryathaa jaataa poorvam bhrugusutaa satee || 33 ||

 

iti sakala vibhootya vaaptihetuh stutiriyam indramukhodgataa hi lakshmyaah |

anudinam iha paThyate nRrbhiyairvasati na teshu kadaachid apyalakshmeehi || 34 ||

 

|| iti shree vishNu puraaNe mahaalakshmee stotram sampoorNam ||

Leave a Comment

Ваш адрес email не будет опубликован. Обязательные поля помечены *